A 410-8 Jyotirvidābharaṇa

Template:IP

Manuscript culture infobox

Filmed in: A 410/8
Title: Jyotirvidābharaṇa
Dimensions: 29.6 x 12.6 cm x 303 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/436
Remarks:


Reel No. A 410/8

Inventory No. 24954

Title Jyotirvidābharaṇa

Remarks

Author Kālidāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 28.0 x 13.0 cm

Binding Hole

Folios 304

Lines per Folio 6–11 aniyata

Foliation figures on both margins of the verso

Scribe Bhāvaratna

Date of Copying VS 1975

Place of Deposit NAK

Accession No. 3-436

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||    ||

śrī mānpārśva jinotiśeṣakagaṇaṃ prāptaḥ prabhupūrṇagīrdrākṣI prapracalatkuyogagamava prauḍhiḥ prajānāmpuraḥ ||
satvīrtyānakanāda pūritajagatsākalpa Iṣṭārthado
gīrvāṇeśvara sevito vijayate viśvaikacintāmaniḥ || 1 ||

natvāguruṃgiramapībhamukhaṃ ca kheṭān
śrī kālidāsa kaviśakra vinirmitasya ||
jyotirvidābharaṇa nāma varāgamasya
saṃtanyate gurukṛpaṃ sukhavodhikeyam || 2 || (fol. 1v1–3)

End

vaeṣaisiṃdhura darśanāṃvaraguṇaiḥ ryātekalaisaṃmita māse mādhava saṃjñike ca vihito graṃthakriyopakramaḥ || nānākāla vidhāna śāstragaditaṃ jñānaṃ vilokyādṛśa dūrje(!) graṃtha samāptiratra vihitā jyotirvidādāṃ prītaye || 21 || (fol. 303r2–4)

Colophon

iti śrīkavikālidāsodite jyotirvidābharaṇe graṃthādhyāya nirupaṇakrama nṛpa vikramavira varṇanādhyāyo dvāviṃśatimaḥ samāptam || 22 ||

śubhamastu || saṃ. 1975 sālako ||    || (fol. 303r4–6)

Sub-colophon

iti śrī paurṇimīya śiṣya bhāvaratna viracitāyāṃ śrīkālidāsa kṛta jyotirvidābharaṇasya sukha vodhikāyāṃ vivāha karmaṇI varṇagotraśabdagraha varṇamelāpakādhyaṣṭādaśadoṣṭhāṃta(!) yoga kathanādhyāvyodvādaśaḥ || 12 śrīḥ || (fol. 187r11–187v1)

Microfilm Details

Reel No. A 410/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 12-10-2004