A 410-8 Jyotirvidābharaṇa
Manuscript culture infobox
Filmed in: A 410/8
Title: Jyotirvidābharaṇa
Dimensions: 29.6 x 12.6 cm x 303 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/436
Remarks:
Reel No. A 410/8
Inventory No. 24954
Title Jyotirvidābharaṇa
Remarks
Author Kālidāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size 28.0 x 13.0 cm
Binding Hole
Folios 304
Lines per Folio 6–11 aniyata
Foliation figures on both margins of the verso
Scribe Bhāvaratna
Date of Copying VS 1975
Place of Deposit NAK
Accession No. 3-436
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ || ||
śrī mānpārśva jinotiśeṣakagaṇaṃ prāptaḥ prabhupūrṇagīrdrākṣI prapracalatkuyogagamava prauḍhiḥ prajānāmpuraḥ ||
satvīrtyānakanāda pūritajagatsākalpa Iṣṭārthado
gīrvāṇeśvara sevito vijayate viśvaikacintāmaniḥ || 1 ||
natvāguruṃgiramapībhamukhaṃ ca kheṭān
śrī kālidāsa kaviśakra vinirmitasya ||
jyotirvidābharaṇa nāma varāgamasya
saṃtanyate gurukṛpaṃ sukhavodhikeyam || 2 || (fol. 1v1–3)
End
vaeṣaisiṃdhura darśanāṃvaraguṇaiḥ ryātekalaisaṃmita māse mādhava saṃjñike ca vihito graṃthakriyopakramaḥ || nānākāla vidhāna śāstragaditaṃ jñānaṃ vilokyādṛśa dūrje(!) graṃtha samāptiratra vihitā jyotirvidādāṃ prītaye || 21 || (fol. 303r2–4)
Colophon
iti śrīkavikālidāsodite jyotirvidābharaṇe graṃthādhyāya nirupaṇakrama nṛpa vikramavira varṇanādhyāyo dvāviṃśatimaḥ samāptam || 22 ||
śubhamastu || saṃ. 1975 sālako || || (fol. 303r4–6)
Sub-colophon
iti śrī paurṇimīya śiṣya bhāvaratna viracitāyāṃ śrīkālidāsa kṛta jyotirvidābharaṇasya sukha vodhikāyāṃ vivāha karmaṇI varṇagotraśabdagraha varṇamelāpakādhyaṣṭādaśadoṣṭhāṃta(!) yoga kathanādhyāvyodvādaśaḥ || 12 śrīḥ || (fol. 187r11–187v1)
Microfilm Details
Reel No. A 410/8
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 12-10-2004